Declension table of ?ānamita

Deva

MasculineSingularDualPlural
Nominativeānamitaḥ ānamitau ānamitāḥ
Vocativeānamita ānamitau ānamitāḥ
Accusativeānamitam ānamitau ānamitān
Instrumentalānamitena ānamitābhyām ānamitaiḥ ānamitebhiḥ
Dativeānamitāya ānamitābhyām ānamitebhyaḥ
Ablativeānamitāt ānamitābhyām ānamitebhyaḥ
Genitiveānamitasya ānamitayoḥ ānamitānām
Locativeānamite ānamitayoḥ ānamiteṣu

Compound ānamita -

Adverb -ānamitam -ānamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria