Declension table of ānakasthalaka

Deva

NeuterSingularDualPlural
Nominativeānakasthalakam ānakasthalake ānakasthalakāni
Vocativeānakasthalaka ānakasthalake ānakasthalakāni
Accusativeānakasthalakam ānakasthalake ānakasthalakāni
Instrumentalānakasthalakena ānakasthalakābhyām ānakasthalakaiḥ
Dativeānakasthalakāya ānakasthalakābhyām ānakasthalakebhyaḥ
Ablativeānakasthalakāt ānakasthalakābhyām ānakasthalakebhyaḥ
Genitiveānakasthalakasya ānakasthalakayoḥ ānakasthalakānām
Locativeānakasthalake ānakasthalakayoḥ ānakasthalakeṣu

Compound ānakasthalaka -

Adverb -ānakasthalakam -ānakasthalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria