Declension table of ?ānaddhavastitā

Deva

FeminineSingularDualPlural
Nominativeānaddhavastitā ānaddhavastite ānaddhavastitāḥ
Vocativeānaddhavastite ānaddhavastite ānaddhavastitāḥ
Accusativeānaddhavastitām ānaddhavastite ānaddhavastitāḥ
Instrumentalānaddhavastitayā ānaddhavastitābhyām ānaddhavastitābhiḥ
Dativeānaddhavastitāyai ānaddhavastitābhyām ānaddhavastitābhyaḥ
Ablativeānaddhavastitāyāḥ ānaddhavastitābhyām ānaddhavastitābhyaḥ
Genitiveānaddhavastitāyāḥ ānaddhavastitayoḥ ānaddhavastitānām
Locativeānaddhavastitāyām ānaddhavastitayoḥ ānaddhavastitāsu

Adverb -ānaddhavastitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria