Declension table of ?ānaddhā

Deva

FeminineSingularDualPlural
Nominativeānaddhā ānaddhe ānaddhāḥ
Vocativeānaddhe ānaddhe ānaddhāḥ
Accusativeānaddhām ānaddhe ānaddhāḥ
Instrumentalānaddhayā ānaddhābhyām ānaddhābhiḥ
Dativeānaddhāyai ānaddhābhyām ānaddhābhyaḥ
Ablativeānaddhāyāḥ ānaddhābhyām ānaddhābhyaḥ
Genitiveānaddhāyāḥ ānaddhayoḥ ānaddhānām
Locativeānaddhāyām ānaddhayoḥ ānaddhāsu

Adverb -ānaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria