Declension table of ?ānāmita

Deva

NeuterSingularDualPlural
Nominativeānāmitam ānāmite ānāmitāni
Vocativeānāmita ānāmite ānāmitāni
Accusativeānāmitam ānāmite ānāmitāni
Instrumentalānāmitena ānāmitābhyām ānāmitaiḥ
Dativeānāmitāya ānāmitābhyām ānāmitebhyaḥ
Ablativeānāmitāt ānāmitābhyām ānāmitebhyaḥ
Genitiveānāmitasya ānāmitayoḥ ānāmitānām
Locativeānāmite ānāmitayoḥ ānāmiteṣu

Compound ānāmita -

Adverb -ānāmitam -ānāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria