Declension table of ānāmita

Deva

MasculineSingularDualPlural
Nominativeānāmitaḥ ānāmitau ānāmitāḥ
Vocativeānāmita ānāmitau ānāmitāḥ
Accusativeānāmitam ānāmitau ānāmitān
Instrumentalānāmitena ānāmitābhyām ānāmitaiḥ
Dativeānāmitāya ānāmitābhyām ānāmitebhyaḥ
Ablativeānāmitāt ānāmitābhyām ānāmitebhyaḥ
Genitiveānāmitasya ānāmitayoḥ ānāmitānām
Locativeānāmite ānāmitayoḥ ānāmiteṣu

Compound ānāmita -

Adverb -ānāmitam -ānāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria