Declension table of ?ānākarathavartman

Deva

MasculineSingularDualPlural
Nominativeānākarathavartmā ānākarathavartmānau ānākarathavartmānaḥ
Vocativeānākarathavartman ānākarathavartmānau ānākarathavartmānaḥ
Accusativeānākarathavartmānam ānākarathavartmānau ānākarathavartmanaḥ
Instrumentalānākarathavartmanā ānākarathavartmabhyām ānākarathavartmabhiḥ
Dativeānākarathavartmane ānākarathavartmabhyām ānākarathavartmabhyaḥ
Ablativeānākarathavartmanaḥ ānākarathavartmabhyām ānākarathavartmabhyaḥ
Genitiveānākarathavartmanaḥ ānākarathavartmanoḥ ānākarathavartmanām
Locativeānākarathavartmani ānākarathavartmanoḥ ānākarathavartmasu

Compound ānākarathavartma -

Adverb -ānākarathavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria