Declension table of ānaḍuhya

Deva

MasculineSingularDualPlural
Nominativeānaḍuhyaḥ ānaḍuhyau ānaḍuhyāḥ
Vocativeānaḍuhya ānaḍuhyau ānaḍuhyāḥ
Accusativeānaḍuhyam ānaḍuhyau ānaḍuhyān
Instrumentalānaḍuhyena ānaḍuhyābhyām ānaḍuhyaiḥ
Dativeānaḍuhyāya ānaḍuhyābhyām ānaḍuhyebhyaḥ
Ablativeānaḍuhyāt ānaḍuhyābhyām ānaḍuhyebhyaḥ
Genitiveānaḍuhyasya ānaḍuhyayoḥ ānaḍuhyānām
Locativeānaḍuhye ānaḍuhyayoḥ ānaḍuhyeṣu

Compound ānaḍuhya -

Adverb -ānaḍuhyam -ānaḍuhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria