Declension table of ānaḍuhyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānaḍuhyaḥ | ānaḍuhyau | ānaḍuhyāḥ |
Vocative | ānaḍuhya | ānaḍuhyau | ānaḍuhyāḥ |
Accusative | ānaḍuhyam | ānaḍuhyau | ānaḍuhyān |
Instrumental | ānaḍuhyena | ānaḍuhyābhyām | ānaḍuhyaiḥ |
Dative | ānaḍuhyāya | ānaḍuhyābhyām | ānaḍuhyebhyaḥ |
Ablative | ānaḍuhyāt | ānaḍuhyābhyām | ānaḍuhyebhyaḥ |
Genitive | ānaḍuhyasya | ānaḍuhyayoḥ | ānaḍuhyānām |
Locative | ānaḍuhye | ānaḍuhyayoḥ | ānaḍuhyeṣu |