Declension table of ?ānaḍuhakā

Deva

FeminineSingularDualPlural
Nominativeānaḍuhakā ānaḍuhake ānaḍuhakāḥ
Vocativeānaḍuhake ānaḍuhake ānaḍuhakāḥ
Accusativeānaḍuhakām ānaḍuhake ānaḍuhakāḥ
Instrumentalānaḍuhakayā ānaḍuhakābhyām ānaḍuhakābhiḥ
Dativeānaḍuhakāyai ānaḍuhakābhyām ānaḍuhakābhyaḥ
Ablativeānaḍuhakāyāḥ ānaḍuhakābhyām ānaḍuhakābhyaḥ
Genitiveānaḍuhakāyāḥ ānaḍuhakayoḥ ānaḍuhakānām
Locativeānaḍuhakāyām ānaḍuhakayoḥ ānaḍuhakāsu

Adverb -ānaḍuhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria