Declension table of ānaḍuhaka

Deva

MasculineSingularDualPlural
Nominativeānaḍuhakaḥ ānaḍuhakau ānaḍuhakāḥ
Vocativeānaḍuhaka ānaḍuhakau ānaḍuhakāḥ
Accusativeānaḍuhakam ānaḍuhakau ānaḍuhakān
Instrumentalānaḍuhakena ānaḍuhakābhyām ānaḍuhakaiḥ
Dativeānaḍuhakāya ānaḍuhakābhyām ānaḍuhakebhyaḥ
Ablativeānaḍuhakāt ānaḍuhakābhyām ānaḍuhakebhyaḥ
Genitiveānaḍuhakasya ānaḍuhakayoḥ ānaḍuhakānām
Locativeānaḍuhake ānaḍuhakayoḥ ānaḍuhakeṣu

Compound ānaḍuhaka -

Adverb -ānaḍuhakam -ānaḍuhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria