Declension table of āna

Deva

MasculineSingularDualPlural
Nominativeānaḥ ānau ānāḥ
Vocativeāna ānau ānāḥ
Accusativeānam ānau ānān
Instrumentalānena ānābhyām ānaiḥ
Dativeānāya ānābhyām ānebhyaḥ
Ablativeānāt ānābhyām ānebhyaḥ
Genitiveānasya ānayoḥ ānānām
Locativeāne ānayoḥ āneṣu

Compound āna -

Adverb -ānam -ānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria