Declension table of ?ānṛśaṃsīyā

Deva

FeminineSingularDualPlural
Nominativeānṛśaṃsīyā ānṛśaṃsīye ānṛśaṃsīyāḥ
Vocativeānṛśaṃsīye ānṛśaṃsīye ānṛśaṃsīyāḥ
Accusativeānṛśaṃsīyām ānṛśaṃsīye ānṛśaṃsīyāḥ
Instrumentalānṛśaṃsīyayā ānṛśaṃsīyābhyām ānṛśaṃsīyābhiḥ
Dativeānṛśaṃsīyāyai ānṛśaṃsīyābhyām ānṛśaṃsīyābhyaḥ
Ablativeānṛśaṃsīyāyāḥ ānṛśaṃsīyābhyām ānṛśaṃsīyābhyaḥ
Genitiveānṛśaṃsīyāyāḥ ānṛśaṃsīyayoḥ ānṛśaṃsīyānām
Locativeānṛśaṃsīyāyām ānṛśaṃsīyayoḥ ānṛśaṃsīyāsu

Adverb -ānṛśaṃsīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria