Declension table of ?ānṛśaṃsīya

Deva

MasculineSingularDualPlural
Nominativeānṛśaṃsīyaḥ ānṛśaṃsīyau ānṛśaṃsīyāḥ
Vocativeānṛśaṃsīya ānṛśaṃsīyau ānṛśaṃsīyāḥ
Accusativeānṛśaṃsīyam ānṛśaṃsīyau ānṛśaṃsīyān
Instrumentalānṛśaṃsīyena ānṛśaṃsīyābhyām ānṛśaṃsīyaiḥ ānṛśaṃsīyebhiḥ
Dativeānṛśaṃsīyāya ānṛśaṃsīyābhyām ānṛśaṃsīyebhyaḥ
Ablativeānṛśaṃsīyāt ānṛśaṃsīyābhyām ānṛśaṃsīyebhyaḥ
Genitiveānṛśaṃsīyasya ānṛśaṃsīyayoḥ ānṛśaṃsīyānām
Locativeānṛśaṃsīye ānṛśaṃsīyayoḥ ānṛśaṃsīyeṣu

Compound ānṛśaṃsīya -

Adverb -ānṛśaṃsīyam -ānṛśaṃsīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria