Declension table of ?ānṛtikā

Deva

FeminineSingularDualPlural
Nominativeānṛtikā ānṛtike ānṛtikāḥ
Vocativeānṛtike ānṛtike ānṛtikāḥ
Accusativeānṛtikām ānṛtike ānṛtikāḥ
Instrumentalānṛtikayā ānṛtikābhyām ānṛtikābhiḥ
Dativeānṛtikāyai ānṛtikābhyām ānṛtikābhyaḥ
Ablativeānṛtikāyāḥ ānṛtikābhyām ānṛtikābhyaḥ
Genitiveānṛtikāyāḥ ānṛtikayoḥ ānṛtikānām
Locativeānṛtikāyām ānṛtikayoḥ ānṛtikāsu

Adverb -ānṛtikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria