Declension table of ?ānṛtika

Deva

NeuterSingularDualPlural
Nominativeānṛtikam ānṛtike ānṛtikāni
Vocativeānṛtika ānṛtike ānṛtikāni
Accusativeānṛtikam ānṛtike ānṛtikāni
Instrumentalānṛtikena ānṛtikābhyām ānṛtikaiḥ
Dativeānṛtikāya ānṛtikābhyām ānṛtikebhyaḥ
Ablativeānṛtikāt ānṛtikābhyām ānṛtikebhyaḥ
Genitiveānṛtikasya ānṛtikayoḥ ānṛtikānām
Locativeānṛtike ānṛtikayoḥ ānṛtikeṣu

Compound ānṛtika -

Adverb -ānṛtikam -ānṛtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria