Declension table of ?ānṛtika

Deva

MasculineSingularDualPlural
Nominativeānṛtikaḥ ānṛtikau ānṛtikāḥ
Vocativeānṛtika ānṛtikau ānṛtikāḥ
Accusativeānṛtikam ānṛtikau ānṛtikān
Instrumentalānṛtikena ānṛtikābhyām ānṛtikaiḥ ānṛtikebhiḥ
Dativeānṛtikāya ānṛtikābhyām ānṛtikebhyaḥ
Ablativeānṛtikāt ānṛtikābhyām ānṛtikebhyaḥ
Genitiveānṛtikasya ānṛtikayoḥ ānṛtikānām
Locativeānṛtike ānṛtikayoḥ ānṛtikeṣu

Compound ānṛtika -

Adverb -ānṛtikam -ānṛtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria