Declension table of ?ānṛtī

Deva

FeminineSingularDualPlural
Nominativeānṛtī ānṛtyau ānṛtyaḥ
Vocativeānṛti ānṛtyau ānṛtyaḥ
Accusativeānṛtīm ānṛtyau ānṛtīḥ
Instrumentalānṛtyā ānṛtībhyām ānṛtībhiḥ
Dativeānṛtyai ānṛtībhyām ānṛtībhyaḥ
Ablativeānṛtyāḥ ānṛtībhyām ānṛtībhyaḥ
Genitiveānṛtyāḥ ānṛtyoḥ ānṛtīnām
Locativeānṛtyām ānṛtyoḥ ānṛtīṣu

Compound ānṛti - ānṛtī -

Adverb -ānṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria