Declension table of ?ānṛtakā

Deva

FeminineSingularDualPlural
Nominativeānṛtakā ānṛtake ānṛtakāḥ
Vocativeānṛtake ānṛtake ānṛtakāḥ
Accusativeānṛtakām ānṛtake ānṛtakāḥ
Instrumentalānṛtakayā ānṛtakābhyām ānṛtakābhiḥ
Dativeānṛtakāyai ānṛtakābhyām ānṛtakābhyaḥ
Ablativeānṛtakāyāḥ ānṛtakābhyām ānṛtakābhyaḥ
Genitiveānṛtakāyāḥ ānṛtakayoḥ ānṛtakānām
Locativeānṛtakāyām ānṛtakayoḥ ānṛtakāsu

Adverb -ānṛtakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria