Declension table of ?ānṛtaka

Deva

NeuterSingularDualPlural
Nominativeānṛtakam ānṛtake ānṛtakāni
Vocativeānṛtaka ānṛtake ānṛtakāni
Accusativeānṛtakam ānṛtake ānṛtakāni
Instrumentalānṛtakena ānṛtakābhyām ānṛtakaiḥ
Dativeānṛtakāya ānṛtakābhyām ānṛtakebhyaḥ
Ablativeānṛtakāt ānṛtakābhyām ānṛtakebhyaḥ
Genitiveānṛtakasya ānṛtakayoḥ ānṛtakānām
Locativeānṛtake ānṛtakayoḥ ānṛtakeṣu

Compound ānṛtaka -

Adverb -ānṛtakam -ānṛtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria