Declension table of ānṛtaka

Deva

MasculineSingularDualPlural
Nominativeānṛtakaḥ ānṛtakau ānṛtakāḥ
Vocativeānṛtaka ānṛtakau ānṛtakāḥ
Accusativeānṛtakam ānṛtakau ānṛtakān
Instrumentalānṛtakena ānṛtakābhyām ānṛtakaiḥ
Dativeānṛtakāya ānṛtakābhyām ānṛtakebhyaḥ
Ablativeānṛtakāt ānṛtakābhyām ānṛtakebhyaḥ
Genitiveānṛtakasya ānṛtakayoḥ ānṛtakānām
Locativeānṛtake ānṛtakayoḥ ānṛtakeṣu

Compound ānṛtaka -

Adverb -ānṛtakam -ānṛtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria