Declension table of ?ānṛta

Deva

NeuterSingularDualPlural
Nominativeānṛtam ānṛte ānṛtāni
Vocativeānṛta ānṛte ānṛtāni
Accusativeānṛtam ānṛte ānṛtāni
Instrumentalānṛtena ānṛtābhyām ānṛtaiḥ
Dativeānṛtāya ānṛtābhyām ānṛtebhyaḥ
Ablativeānṛtāt ānṛtābhyām ānṛtebhyaḥ
Genitiveānṛtasya ānṛtayoḥ ānṛtānām
Locativeānṛte ānṛtayoḥ ānṛteṣu

Compound ānṛta -

Adverb -ānṛtam -ānṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria