Declension table of ?ānṛta

Deva

MasculineSingularDualPlural
Nominativeānṛtaḥ ānṛtau ānṛtāḥ
Vocativeānṛta ānṛtau ānṛtāḥ
Accusativeānṛtam ānṛtau ānṛtān
Instrumentalānṛtena ānṛtābhyām ānṛtaiḥ ānṛtebhiḥ
Dativeānṛtāya ānṛtābhyām ānṛtebhyaḥ
Ablativeānṛtāt ānṛtābhyām ānṛtebhyaḥ
Genitiveānṛtasya ānṛtayoḥ ānṛtānām
Locativeānṛte ānṛtayoḥ ānṛteṣu

Compound ānṛta -

Adverb -ānṛtam -ānṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria