Declension table of āmukha

Deva

MasculineSingularDualPlural
Nominativeāmukhaḥ āmukhau āmukhāḥ
Vocativeāmukha āmukhau āmukhāḥ
Accusativeāmukham āmukhau āmukhān
Instrumentalāmukhena āmukhābhyām āmukhaiḥ āmukhebhiḥ
Dativeāmukhāya āmukhābhyām āmukhebhyaḥ
Ablativeāmukhāt āmukhābhyām āmukhebhyaḥ
Genitiveāmukhasya āmukhayoḥ āmukhānām
Locativeāmukhe āmukhayoḥ āmukheṣu

Compound āmukha -

Adverb -āmukham -āmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria