Declension table of āmuṣyakulikā

Deva

FeminineSingularDualPlural
Nominativeāmuṣyakulikā āmuṣyakulike āmuṣyakulikāḥ
Vocativeāmuṣyakulike āmuṣyakulike āmuṣyakulikāḥ
Accusativeāmuṣyakulikām āmuṣyakulike āmuṣyakulikāḥ
Instrumentalāmuṣyakulikayā āmuṣyakulikābhyām āmuṣyakulikābhiḥ
Dativeāmuṣyakulikāyai āmuṣyakulikābhyām āmuṣyakulikābhyaḥ
Ablativeāmuṣyakulikāyāḥ āmuṣyakulikābhyām āmuṣyakulikābhyaḥ
Genitiveāmuṣyakulikāyāḥ āmuṣyakulikayoḥ āmuṣyakulikānām
Locativeāmuṣyakulikāyām āmuṣyakulikayoḥ āmuṣyakulikāsu

Adverb -āmuṣyakulikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria