Declension table of ?āmuṣyāyaṇī

Deva

FeminineSingularDualPlural
Nominativeāmuṣyāyaṇī āmuṣyāyaṇyau āmuṣyāyaṇyaḥ
Vocativeāmuṣyāyaṇi āmuṣyāyaṇyau āmuṣyāyaṇyaḥ
Accusativeāmuṣyāyaṇīm āmuṣyāyaṇyau āmuṣyāyaṇīḥ
Instrumentalāmuṣyāyaṇyā āmuṣyāyaṇībhyām āmuṣyāyaṇībhiḥ
Dativeāmuṣyāyaṇyai āmuṣyāyaṇībhyām āmuṣyāyaṇībhyaḥ
Ablativeāmuṣyāyaṇyāḥ āmuṣyāyaṇībhyām āmuṣyāyaṇībhyaḥ
Genitiveāmuṣyāyaṇyāḥ āmuṣyāyaṇyoḥ āmuṣyāyaṇīnām
Locativeāmuṣyāyaṇyām āmuṣyāyaṇyoḥ āmuṣyāyaṇīṣu

Compound āmuṣyāyaṇi - āmuṣyāyaṇī -

Adverb -āmuṣyāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria