Declension table of āmuṣyāyaṇa

Deva

NeuterSingularDualPlural
Nominativeāmuṣyāyaṇam āmuṣyāyaṇe āmuṣyāyaṇāni
Vocativeāmuṣyāyaṇa āmuṣyāyaṇe āmuṣyāyaṇāni
Accusativeāmuṣyāyaṇam āmuṣyāyaṇe āmuṣyāyaṇāni
Instrumentalāmuṣyāyaṇena āmuṣyāyaṇābhyām āmuṣyāyaṇaiḥ
Dativeāmuṣyāyaṇāya āmuṣyāyaṇābhyām āmuṣyāyaṇebhyaḥ
Ablativeāmuṣyāyaṇāt āmuṣyāyaṇābhyām āmuṣyāyaṇebhyaḥ
Genitiveāmuṣyāyaṇasya āmuṣyāyaṇayoḥ āmuṣyāyaṇānām
Locativeāmuṣyāyaṇe āmuṣyāyaṇayoḥ āmuṣyāyaṇeṣu

Compound āmuṣyāyaṇa -

Adverb -āmuṣyāyaṇam -āmuṣyāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria