Declension table of āmuṣyāyaṇa

Deva

MasculineSingularDualPlural
Nominativeāmuṣyāyaṇaḥ āmuṣyāyaṇau āmuṣyāyaṇāḥ
Vocativeāmuṣyāyaṇa āmuṣyāyaṇau āmuṣyāyaṇāḥ
Accusativeāmuṣyāyaṇam āmuṣyāyaṇau āmuṣyāyaṇān
Instrumentalāmuṣyāyaṇena āmuṣyāyaṇābhyām āmuṣyāyaṇaiḥ āmuṣyāyaṇebhiḥ
Dativeāmuṣyāyaṇāya āmuṣyāyaṇābhyām āmuṣyāyaṇebhyaḥ
Ablativeāmuṣyāyaṇāt āmuṣyāyaṇābhyām āmuṣyāyaṇebhyaḥ
Genitiveāmuṣyāyaṇasya āmuṣyāyaṇayoḥ āmuṣyāyaṇānām
Locativeāmuṣyāyaṇe āmuṣyāyaṇayoḥ āmuṣyāyaṇeṣu

Compound āmuṣyāyaṇa -

Adverb -āmuṣyāyaṇam -āmuṣyāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria