Declension table of ?āmuṣmikī

Deva

FeminineSingularDualPlural
Nominativeāmuṣmikī āmuṣmikyau āmuṣmikyaḥ
Vocativeāmuṣmiki āmuṣmikyau āmuṣmikyaḥ
Accusativeāmuṣmikīm āmuṣmikyau āmuṣmikīḥ
Instrumentalāmuṣmikyā āmuṣmikībhyām āmuṣmikībhiḥ
Dativeāmuṣmikyai āmuṣmikībhyām āmuṣmikībhyaḥ
Ablativeāmuṣmikyāḥ āmuṣmikībhyām āmuṣmikībhyaḥ
Genitiveāmuṣmikyāḥ āmuṣmikyoḥ āmuṣmikīṇām
Locativeāmuṣmikyām āmuṣmikyoḥ āmuṣmikīṣu

Compound āmuṣmiki - āmuṣmikī -

Adverb -āmuṣmiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria