Declension table of ?āmuṣmikatva

Deva

NeuterSingularDualPlural
Nominativeāmuṣmikatvam āmuṣmikatve āmuṣmikatvāni
Vocativeāmuṣmikatva āmuṣmikatve āmuṣmikatvāni
Accusativeāmuṣmikatvam āmuṣmikatve āmuṣmikatvāni
Instrumentalāmuṣmikatvena āmuṣmikatvābhyām āmuṣmikatvaiḥ
Dativeāmuṣmikatvāya āmuṣmikatvābhyām āmuṣmikatvebhyaḥ
Ablativeāmuṣmikatvāt āmuṣmikatvābhyām āmuṣmikatvebhyaḥ
Genitiveāmuṣmikatvasya āmuṣmikatvayoḥ āmuṣmikatvānām
Locativeāmuṣmikatve āmuṣmikatvayoḥ āmuṣmikatveṣu

Compound āmuṣmikatva -

Adverb -āmuṣmikatvam -āmuṣmikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria