Declension table of ?āmuṣmika

Deva

MasculineSingularDualPlural
Nominativeāmuṣmikaḥ āmuṣmikau āmuṣmikāḥ
Vocativeāmuṣmika āmuṣmikau āmuṣmikāḥ
Accusativeāmuṣmikam āmuṣmikau āmuṣmikān
Instrumentalāmuṣmikeṇa āmuṣmikābhyām āmuṣmikaiḥ āmuṣmikebhiḥ
Dativeāmuṣmikāya āmuṣmikābhyām āmuṣmikebhyaḥ
Ablativeāmuṣmikāt āmuṣmikābhyām āmuṣmikebhyaḥ
Genitiveāmuṣmikasya āmuṣmikayoḥ āmuṣmikāṇām
Locativeāmuṣmike āmuṣmikayoḥ āmuṣmikeṣu

Compound āmuṣmika -

Adverb -āmuṣmikam -āmuṣmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria