Declension table of ?āmreḍitayamaka

Deva

NeuterSingularDualPlural
Nominativeāmreḍitayamakam āmreḍitayamake āmreḍitayamakāni
Vocativeāmreḍitayamaka āmreḍitayamake āmreḍitayamakāni
Accusativeāmreḍitayamakam āmreḍitayamake āmreḍitayamakāni
Instrumentalāmreḍitayamakena āmreḍitayamakābhyām āmreḍitayamakaiḥ
Dativeāmreḍitayamakāya āmreḍitayamakābhyām āmreḍitayamakebhyaḥ
Ablativeāmreḍitayamakāt āmreḍitayamakābhyām āmreḍitayamakebhyaḥ
Genitiveāmreḍitayamakasya āmreḍitayamakayoḥ āmreḍitayamakānām
Locativeāmreḍitayamake āmreḍitayamakayoḥ āmreḍitayamakeṣu

Compound āmreḍitayamaka -

Adverb -āmreḍitayamakam -āmreḍitayamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria