Declension table of āmreḍita

Deva

NeuterSingularDualPlural
Nominativeāmreḍitam āmreḍite āmreḍitāni
Vocativeāmreḍita āmreḍite āmreḍitāni
Accusativeāmreḍitam āmreḍite āmreḍitāni
Instrumentalāmreḍitena āmreḍitābhyām āmreḍitaiḥ
Dativeāmreḍitāya āmreḍitābhyām āmreḍitebhyaḥ
Ablativeāmreḍitāt āmreḍitābhyām āmreḍitebhyaḥ
Genitiveāmreḍitasya āmreḍitayoḥ āmreḍitānām
Locativeāmreḍite āmreḍitayoḥ āmreḍiteṣu

Compound āmreḍita -

Adverb -āmreḍitam -āmreḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria