Declension table of ?āmreḍana

Deva

NeuterSingularDualPlural
Nominativeāmreḍanam āmreḍane āmreḍanāni
Vocativeāmreḍana āmreḍane āmreḍanāni
Accusativeāmreḍanam āmreḍane āmreḍanāni
Instrumentalāmreḍanena āmreḍanābhyām āmreḍanaiḥ
Dativeāmreḍanāya āmreḍanābhyām āmreḍanebhyaḥ
Ablativeāmreḍanāt āmreḍanābhyām āmreḍanebhyaḥ
Genitiveāmreḍanasya āmreḍanayoḥ āmreḍanānām
Locativeāmreḍane āmreḍanayoḥ āmreḍaneṣu

Compound āmreḍana -

Adverb -āmreḍanam -āmreḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria