Declension table of ?āmravāṭaka

Deva

MasculineSingularDualPlural
Nominativeāmravāṭakaḥ āmravāṭakau āmravāṭakāḥ
Vocativeāmravāṭaka āmravāṭakau āmravāṭakāḥ
Accusativeāmravāṭakam āmravāṭakau āmravāṭakān
Instrumentalāmravāṭakena āmravāṭakābhyām āmravāṭakaiḥ āmravāṭakebhiḥ
Dativeāmravāṭakāya āmravāṭakābhyām āmravāṭakebhyaḥ
Ablativeāmravāṭakāt āmravāṭakābhyām āmravāṭakebhyaḥ
Genitiveāmravāṭakasya āmravāṭakayoḥ āmravāṭakānām
Locativeāmravāṭake āmravāṭakayoḥ āmravāṭakeṣu

Compound āmravāṭaka -

Adverb -āmravāṭakam -āmravāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria