Declension table of ?āmravāṭa

Deva

MasculineSingularDualPlural
Nominativeāmravāṭaḥ āmravāṭau āmravāṭāḥ
Vocativeāmravāṭa āmravāṭau āmravāṭāḥ
Accusativeāmravāṭam āmravāṭau āmravāṭān
Instrumentalāmravāṭena āmravāṭābhyām āmravāṭaiḥ āmravāṭebhiḥ
Dativeāmravāṭāya āmravāṭābhyām āmravāṭebhyaḥ
Ablativeāmravāṭāt āmravāṭābhyām āmravāṭebhyaḥ
Genitiveāmravāṭasya āmravāṭayoḥ āmravāṭānām
Locativeāmravāṭe āmravāṭayoḥ āmravāṭeṣu

Compound āmravāṭa -

Adverb -āmravāṭam -āmravāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria