Declension table of ?āmrataila

Deva

NeuterSingularDualPlural
Nominativeāmratailam āmrataile āmratailāni
Vocativeāmrataila āmrataile āmratailāni
Accusativeāmratailam āmrataile āmratailāni
Instrumentalāmratailena āmratailābhyām āmratailaiḥ
Dativeāmratailāya āmratailābhyām āmratailebhyaḥ
Ablativeāmratailāt āmratailābhyām āmratailebhyaḥ
Genitiveāmratailasya āmratailayoḥ āmratailānām
Locativeāmrataile āmratailayoḥ āmrataileṣu

Compound āmrataila -

Adverb -āmratailam -āmratailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria