Declension table of ?āmraprasāda

Deva

MasculineSingularDualPlural
Nominativeāmraprasādaḥ āmraprasādau āmraprasādāḥ
Vocativeāmraprasāda āmraprasādau āmraprasādāḥ
Accusativeāmraprasādam āmraprasādau āmraprasādān
Instrumentalāmraprasādena āmraprasādābhyām āmraprasādaiḥ āmraprasādebhiḥ
Dativeāmraprasādāya āmraprasādābhyām āmraprasādebhyaḥ
Ablativeāmraprasādāt āmraprasādābhyām āmraprasādebhyaḥ
Genitiveāmraprasādasya āmraprasādayoḥ āmraprasādānām
Locativeāmraprasāde āmraprasādayoḥ āmraprasādeṣu

Compound āmraprasāda -

Adverb -āmraprasādam -āmraprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria