Declension table of ?āmramaya

Deva

NeuterSingularDualPlural
Nominativeāmramayam āmramaye āmramayāṇi
Vocativeāmramaya āmramaye āmramayāṇi
Accusativeāmramayam āmramaye āmramayāṇi
Instrumentalāmramayeṇa āmramayābhyām āmramayaiḥ
Dativeāmramayāya āmramayābhyām āmramayebhyaḥ
Ablativeāmramayāt āmramayābhyām āmramayebhyaḥ
Genitiveāmramayasya āmramayayoḥ āmramayāṇām
Locativeāmramaye āmramayayoḥ āmramayeṣu

Compound āmramaya -

Adverb -āmramayam -āmramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria