Declension table of ?āmragupti

Deva

MasculineSingularDualPlural
Nominativeāmraguptiḥ āmraguptī āmraguptayaḥ
Vocativeāmragupte āmraguptī āmraguptayaḥ
Accusativeāmraguptim āmraguptī āmraguptīn
Instrumentalāmraguptinā āmraguptibhyām āmraguptibhiḥ
Dativeāmraguptaye āmraguptibhyām āmraguptibhyaḥ
Ablativeāmragupteḥ āmraguptibhyām āmraguptibhyaḥ
Genitiveāmragupteḥ āmraguptyoḥ āmraguptīnām
Locativeāmraguptau āmraguptyoḥ āmraguptiṣu

Compound āmragupti -

Adverb -āmragupti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria