Declension table of ?āmragupta

Deva

MasculineSingularDualPlural
Nominativeāmraguptaḥ āmraguptau āmraguptāḥ
Vocativeāmragupta āmraguptau āmraguptāḥ
Accusativeāmraguptam āmraguptau āmraguptān
Instrumentalāmraguptena āmraguptābhyām āmraguptaiḥ āmraguptebhiḥ
Dativeāmraguptāya āmraguptābhyām āmraguptebhyaḥ
Ablativeāmraguptāt āmraguptābhyām āmraguptebhyaḥ
Genitiveāmraguptasya āmraguptayoḥ āmraguptānām
Locativeāmragupte āmraguptayoḥ āmragupteṣu

Compound āmragupta -

Adverb -āmraguptam -āmraguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria