Declension table of ?āmrātakeśvara

Deva

NeuterSingularDualPlural
Nominativeāmrātakeśvaram āmrātakeśvare āmrātakeśvarāṇi
Vocativeāmrātakeśvara āmrātakeśvare āmrātakeśvarāṇi
Accusativeāmrātakeśvaram āmrātakeśvare āmrātakeśvarāṇi
Instrumentalāmrātakeśvareṇa āmrātakeśvarābhyām āmrātakeśvaraiḥ
Dativeāmrātakeśvarāya āmrātakeśvarābhyām āmrātakeśvarebhyaḥ
Ablativeāmrātakeśvarāt āmrātakeśvarābhyām āmrātakeśvarebhyaḥ
Genitiveāmrātakeśvarasya āmrātakeśvarayoḥ āmrātakeśvarāṇām
Locativeāmrātakeśvare āmrātakeśvarayoḥ āmrātakeśvareṣu

Compound āmrātakeśvara -

Adverb -āmrātakeśvaram -āmrātakeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria