Declension table of ?āmrātaka

Deva

MasculineSingularDualPlural
Nominativeāmrātakaḥ āmrātakau āmrātakāḥ
Vocativeāmrātaka āmrātakau āmrātakāḥ
Accusativeāmrātakam āmrātakau āmrātakān
Instrumentalāmrātakena āmrātakābhyām āmrātakaiḥ āmrātakebhiḥ
Dativeāmrātakāya āmrātakābhyām āmrātakebhyaḥ
Ablativeāmrātakāt āmrātakābhyām āmrātakebhyaḥ
Genitiveāmrātakasya āmrātakayoḥ āmrātakānām
Locativeāmrātake āmrātakayoḥ āmrātakeṣu

Compound āmrātaka -

Adverb -āmrātakam -āmrātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria