Declension table of ?āmrāta

Deva

MasculineSingularDualPlural
Nominativeāmrātaḥ āmrātau āmrātāḥ
Vocativeāmrāta āmrātau āmrātāḥ
Accusativeāmrātam āmrātau āmrātān
Instrumentalāmrātena āmrātābhyām āmrātaiḥ āmrātebhiḥ
Dativeāmrātāya āmrātābhyām āmrātebhyaḥ
Ablativeāmrātāt āmrātābhyām āmrātebhyaḥ
Genitiveāmrātasya āmrātayoḥ āmrātānām
Locativeāmrāte āmrātayoḥ āmrāteṣu

Compound āmrāta -

Adverb -āmrātam -āmrātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria