Declension table of ?āmrāsthi

Deva

NeuterSingularDualPlural
Nominativeāmrāsthi āmrāsthinī āmrāsthīni
Vocativeāmrāsthi āmrāsthinī āmrāsthīni
Accusativeāmrāsthi āmrāsthinī āmrāsthīni
Instrumentalāmrāsthinā āmrāsthibhyām āmrāsthibhiḥ
Dativeāmrāsthine āmrāsthibhyām āmrāsthibhyaḥ
Ablativeāmrāsthinaḥ āmrāsthibhyām āmrāsthibhyaḥ
Genitiveāmrāsthinaḥ āmrāsthinoḥ āmrāsthīnām
Locativeāmrāsthini āmrāsthinoḥ āmrāsthiṣu

Compound āmrāsthi -

Adverb -āmrāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria