Declension table of ?āmoka

Deva

MasculineSingularDualPlural
Nominativeāmokaḥ āmokau āmokāḥ
Vocativeāmoka āmokau āmokāḥ
Accusativeāmokam āmokau āmokān
Instrumentalāmokena āmokābhyām āmokaiḥ āmokebhiḥ
Dativeāmokāya āmokābhyām āmokebhyaḥ
Ablativeāmokāt āmokābhyām āmokebhyaḥ
Genitiveāmokasya āmokayoḥ āmokānām
Locativeāmoke āmokayoḥ āmokeṣu

Compound āmoka -

Adverb -āmokam -āmokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria