Declension table of ?āmokṣaṇa

Deva

NeuterSingularDualPlural
Nominativeāmokṣaṇam āmokṣaṇe āmokṣaṇāni
Vocativeāmokṣaṇa āmokṣaṇe āmokṣaṇāni
Accusativeāmokṣaṇam āmokṣaṇe āmokṣaṇāni
Instrumentalāmokṣaṇena āmokṣaṇābhyām āmokṣaṇaiḥ
Dativeāmokṣaṇāya āmokṣaṇābhyām āmokṣaṇebhyaḥ
Ablativeāmokṣaṇāt āmokṣaṇābhyām āmokṣaṇebhyaḥ
Genitiveāmokṣaṇasya āmokṣaṇayoḥ āmokṣaṇānām
Locativeāmokṣaṇe āmokṣaṇayoḥ āmokṣaṇeṣu

Compound āmokṣaṇa -

Adverb -āmokṣaṇam -āmokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria