Declension table of ?āmohanikā

Deva

FeminineSingularDualPlural
Nominativeāmohanikā āmohanike āmohanikāḥ
Vocativeāmohanike āmohanike āmohanikāḥ
Accusativeāmohanikām āmohanike āmohanikāḥ
Instrumentalāmohanikayā āmohanikābhyām āmohanikābhiḥ
Dativeāmohanikāyai āmohanikābhyām āmohanikābhyaḥ
Ablativeāmohanikāyāḥ āmohanikābhyām āmohanikābhyaḥ
Genitiveāmohanikāyāḥ āmohanikayoḥ āmohanikānām
Locativeāmohanikāyām āmohanikayoḥ āmohanikāsu

Adverb -āmohanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria