Declension table of ?āmoditā

Deva

FeminineSingularDualPlural
Nominativeāmoditā āmodite āmoditāḥ
Vocativeāmodite āmodite āmoditāḥ
Accusativeāmoditām āmodite āmoditāḥ
Instrumentalāmoditayā āmoditābhyām āmoditābhiḥ
Dativeāmoditāyai āmoditābhyām āmoditābhyaḥ
Ablativeāmoditāyāḥ āmoditābhyām āmoditābhyaḥ
Genitiveāmoditāyāḥ āmoditayoḥ āmoditānām
Locativeāmoditāyām āmoditayoḥ āmoditāsu

Adverb -āmoditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria