Declension table of ?āmodajananī

Deva

FeminineSingularDualPlural
Nominativeāmodajananī āmodajananyau āmodajananyaḥ
Vocativeāmodajanani āmodajananyau āmodajananyaḥ
Accusativeāmodajananīm āmodajananyau āmodajananīḥ
Instrumentalāmodajananyā āmodajananībhyām āmodajananībhiḥ
Dativeāmodajananyai āmodajananībhyām āmodajananībhyaḥ
Ablativeāmodajananyāḥ āmodajananībhyām āmodajananībhyaḥ
Genitiveāmodajananyāḥ āmodajananyoḥ āmodajananīnām
Locativeāmodajananyām āmodajananyoḥ āmodajananīṣu

Compound āmodajanani - āmodajananī -

Adverb -āmodajanani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria