Declension table of ?āmodā

Deva

FeminineSingularDualPlural
Nominativeāmodā āmode āmodāḥ
Vocativeāmode āmode āmodāḥ
Accusativeāmodām āmode āmodāḥ
Instrumentalāmodayā āmodābhyām āmodābhiḥ
Dativeāmodāyai āmodābhyām āmodābhyaḥ
Ablativeāmodāyāḥ āmodābhyām āmodābhyaḥ
Genitiveāmodāyāḥ āmodayoḥ āmodānām
Locativeāmodāyām āmodayoḥ āmodāsu

Adverb -āmodam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria